Aahaot kaM idpkacao vaMSaja ?

 

gaaodavarIcyaa tIravar AMgaIrsa ?YaIMcaa AaEama haota. %yaat [trhI Anaok ?YaI tp:saaQanaosaazI raht. vaodQama- naavaacaa ba`amhNahI %yaat haota. iSaxaNaasaazI %yaaMcyaakDo baroca iSaYya haoto‚ %yaatIla ek ha saMdIpk. ekda (a iSaYyaaMcaI prIxaa GaoNyaasaazI vaodQamaa-naI  saaMigatlao kI‚ tumacao maaJyaavar p`oma Asaola tr maI saaMgatao to tumhI eoka. maaJaI kahI pUva-kmao- Aahot. maI kolaolyaa mahapatkaMpOkI puYkL AnauYzanaanao naaihSaI JaalaI‚ pNa qaaoDI rahIlaI Aahot. tI BaaogaNyaavaacaUna sauTka naahI. Aaja jar maI %yaaMcaI ]poxaa kolaI tr tI maaJyaa maaoxaacyaa AaD yaotIla. Aaplao pap Aaplyaa dohanao BaaogalyaaiSavaaya  %yaacaI inavaR%tI haot naahI. doh sau_Z AsatanaaMca manauYyaanao papacao xaalana kravao ‚ naahI tr to ivaYaasaarKo   vaaZt jaato. dova Asaaot‚ ?YaI Asaaot kI manauYya svat:cao patk BaaogalyaaiSavaaya %yaatUna sauTka naahIca‚ pNa maaoxa kQaIca imaLt naahI. ho sagaLo eoktaca dIpk puZo Jaalaa va %yaanao svat:ca gau$Mcao pap BaaogaayacaI tyaarI daKivalaI. vaodQamaa-naa A%yaMt AanaMd Jaalaa. trIhI %yaaMnaI saaMigatlao kI‚ pap ho iSaYyaalaa‚ pu~alaa ikMvaa dusar\yaalaa dota yaot naahI. mhNauna maaJao pap BaaogaayacaI tyaarI daKvalaI.vaodQamaa-Mnaa A%yaMt AanaMd Jaalaa. trIhI %yaaMnaI saaMigatlao kI‚ ho pap iSaYyaalaa‚ pu~alaa‚ ikMvaa dusar\yaalaa dota yaot naahI. mhNauna maaJao pap maIca BaaogaIna.

ho pap foDayalaa ekvaIsa vaYao- hvaIt. tU malaa kaSaIlaa nao}na saaMBaaL. raogapIiDt maaNasaapoxaa %yaalaa saaMBaaLNaar\yaalaa AiQak kYT haotat. idpkanao hI saovaa krNyaacao maanya kolao va gau$Mnaa Gao}na  tao kaSaIlaa Aalaa. kMbaLoSvarajavaL to daoGao raihlao. gau$Mcaa kuYzraoga Kup vaaZlyaamauLo %yaaMcao DaoLo gaolao haoto. pU ‚ r> ikDo yaamauLo haoNaar\yaa du:Kanao gau$Mnaa Apsmaar Jaalaa haota. dIpk raoja iBaxaa AaNauna gau$Mnaa do[-. bar\yaaca vaoLI gau$ icaDt ‚ kzaor haot. kQaI gaaoD pdaqa- maagat ‚ tr kQaI vaogavaogaLyaa Baajyaa maagat. AaNalaolaI iBaxaa vaayaa Gaalavat‚ iSavyaa dot . SarIracyaa kYTamauLo %yaaMnaa Baana raht nasao. dIpk ivaYzamaU~acaI GaaNa svacC krIt Asao . AMgaavar basaNaar\yaa maaSaa haklaI. trIhI gau$ %yaacaa CL krIt. dIpk maa~ gau$Mcao gauNadaoYa mauLIca na baGata AaMQaLyaa paMgaLyaa‚ AMgahIna kuYzI gau$Mnaa [-Svar$p maanaUna mana:pUva-k saovaa krI. yaa %yaacyaa vat-naanao p`sanna hao}na SaMkr samaaor yao}na ]Bao raihlao AaiNa %yaaMnaI  idpkalaa var maagaNyaasa saaMigatlao. gau$Mnaa ivacaarlyaaiSavaaya maI  var maagau Sakt naahI Asao saaMgauna saMdIpk gau$MjavaL gaolaa. AaiNa GaDlaolaa sava- vaRtaMt %yaanao gau$laa saaMigatlaa. va tumacaI Aa&a Asaola tr tumacyaa raogaacao inavaarNa krNyaaba_la var maagaNyaacaI prvaanagaI VavaI.  Asao tao sad\gau$Mnaa mhNaalaa. ho eoktaca gau$ ragaavalao. %yaaMnaI mhTlao kI ‚ maaJyaasaazI [-SvaracaI p`aqa-naa k$ nakaosa. jyaalaa mau>IcaI [cCa Asaola ‚%yaanao papo BaaogaUna saaravaI. tI SaoYa raihlaI tr maaoxaat baaQaa yaotat‚ gau$ [cCa p`maaNa  maanaUna dIpk SaMkrakDo gaolaa.va malaa kaoNatahI var nakao mhNaUna saaMigatlao. hI GaTnaa SaMkranao ivaYNaulaa saaMigatlaI. gau$ca sagaLo dova ‚maata ‚ipta‚ evaZoca navho tr saaxaat prmaa%maa Aaho. sava- Qama- ‚sava- &ana ekca gau$ca Aahot Asao maanaUna dIpk Ba>IpUNa- mana:pUva-k Aaplyaa gau$caI saovaa krtao Asao saaMigatlao. idpkaivaYayaI hI maaihtI eokUna ivaYNaU SaMkrasah %yaalaa baGaayalaa gaolao. %yaacaI saovaaBa>I pahUna ivaYNauMnaahI Kup saMtaoYa vaaTlaa. %yaaMnaIhI p`sanna hao}na idpkasa var maagaayalaa saaMigatlao. idpkanao namaskar kolaa va ivanama`pNaanao ]%tr idlao kI ‚ ‘ ho ivaYNaao malaa jao kahI imaLvaayacao Asaola to sava- gau$pasaUna imaLola. gau$ haca Aamacaa dova Aaho. toca Aamhalaa hvao to do} Saktat.’  trIhI ivaYNauMnaI prt var maagaayalaa saaMigatlyaavar dIpk mhNaalaa ‚ ‘jar tumhalaa var Vayacaaca Asaola tr tao Asaa Va kI maaJyaa manaatlaI gau$Ba>I AaNaKI dRZ haovaao’. gau$Mnaa yaqaaqa-pNao samajaUna Gao} Sakola Asao malaa &ana Va. dusaro malaa kahI nakao.’ ha var Gao}na dIpk gau$MjavaL Aalaa. GaDlaolaa vaRtaMt %yaanao ivaYad\ kolaa. tao eokUna gau$ saMtaoYa pavalao. p`sanna hao}na %yaaMnaI idpkalaa var idlaa. Aaplyaa sagaLyaa SarIrvyaaQaI TakUna do}na %yaaMnaI var idlaa. ‘tuJyaa nausa%yaa smarNaanao laaok eoSvayaa-t rahtIla.’ Asaa AaiSavaa-d idlaa.iSaYyaaMcaI kzINa prIxaa GaoNaaro  ho gau$ AaiNa %yaaMcyaa pirxaot yaSasvaI Jaalaolaa ha saMdIpk sagaLyaaMsaazIca maaga-dSa-k Aaho. Aamacaa dIpk AamhI SaaoQaIt Aahaot Asao naanaa svat:cyaa AayauYyaatIla SaovaTcyaa kahI vaYaa-t mhNat Asat. SaovaTcyaa 7 ,8 vaYaa-t naanaa SarIranao qaklao haoto.iSaYyaaMnaa hvao to kRpadana doNaaro naanaa svat:cao p`arbQa yaa vaYaa-t BaaogataMnaa idsat. P`aarbQa Baaoga jao jao BaaogaNao Asaola to to BaaogaUna saMpvaavao Asao gau$cair~at saaMigatlyaap`maaNao naanaa Baaogat haoto. kI tsao daKvaUna ‘iSaYya prIxaa’ Gaot haoto. ha p`Sna AajahI Anau<arIt Aaho . pNa naanaaMnaa AiBap`ot Asalaolaa gau$cair~atIla dIpk SaovaT pya-Mt saapDlaolaa idsat naahI.  AaiNa jao %yaa pwtInao saovaa k$ [cCIt haoto %yaaMnaa ittkasaa vaoL naanaaMnaI idlaa naahI. naanaaMcyaa pScaat naanaaMcaI [cCa samajalyaavar vaa[-T vaaTto. trIhI kuzo trI AjaUnahI ek AaSaocaa ikrNa  p`kaSa dotao Aaho. AamaM~Na dotao Aaho .zIk Aaho. caUk JaalaI  %yaavaoLI naahI ]majalao . pNa Aaja jar AamhI %yaaMcyaasaazI dRZ Eawonao kahI saovaa k$ Saklaao tr tovha  na saapDlaolaa dIpk kdaicat imaLu Sakola. gau$cair~at yaa dusar\yaa Aqyaayaat saaMigatlaoca Aaho kI ‚ gau$McaI vaMSaaovaMSaI saovaa krNaaro gau$kRposa pa~ zrtat. Aaja p`%yaxa gau$ SarIracaI saovaa GaDu Sakt nasalaI trI %yaaMcyaa vacanaavar dRZ Eawa zo}na %yaaMcao jao kaya- sau$ Asaola %yaat svat:laa saovaosaazI JaaokUna idlao tr AamhI ‘krayaa saovaaBaava Aalaao yaa zayaa.’  ho mhNau Saktao. hI ta%purtI ‚ p`saMgaapurtI ‚ ]%savaapurtI Asata kamaa nayao ho naanaaMcyaa SabdatUna sahja p`gaT Jaalao Aaho. prMtu hyaat jao sahjapNao Aaklana na haoNaaro Asao mah%vaacao gamak Aaho to Asao kI naanaaMnaa saovaa mhNaUna kaya AiBap`ot Aaho?  karNa bavhMSaI Aamhalaa jao idsato‚ $cato‚ AavaDto AaiNa pcato toca saovaakaya- AaiNa sad\gau$McaI [cCa Asao Aamhalaa manaaomana vaaTt Asato. ikMbahunaa mana AapNa AaKlaolyaa caaOkTIcyaa baahor ivacaar sauwa krayalaa tyaar haot naahI. mhNaunaca kzaor tpacarNa ‚ manaaoinag`ahanao gahna AByaasa ‚ kma-kaMD va yaaoga hyaa savaa-Mcaa p`ya%napuva- AvalaMba krNaar\yaa naanaaMnaa AamhI f@t Bajana va AnnaSaaMtIt AanaMd maanaNaar\yaa kuTMbava%sala p`itmaotca   ADkvaUna zovalao naahI naa ?  Asaa p`%yaokanao ivacaar kolaa pahIjao. AaiNa tsao laxaat yaot Asaola tr sad\gau$McaI iktI- jyaayaaogao vaRiwMgat hao[-la ASaa kuzlyaahI kayaa-t svat:laa JaaokUna dota Aalao pahIjao. haca naanaaMcyaa Sabdatlaa AMtsqa Baavaaqa- Aaho. hI jar Baavanaa ekda dRZ JaalaI AaiNa saUxmaatUna gau$ Aaplyaavar najar zo}na Aahot hI jaaNaIva manaat Asaola tr maga p`%yaxa sad\gau$ AsataMnaa %yaaMcyaa kRpap`aPtIsaazI jao kaya- to iSaYya krIt AsatIla to kaya- to tsaoca krIt rahtIla. gau$prMpro[tkIca hI AadSa- iSaYya prMpra sau$ JaalaI tI saMidpkapasaUna. SaaoQa f@t Gyaayacaa Aaho tao svat:caa kI AamhI %yaacao vaMSaja Aahaot kaM?

- saaO.jayaEaI traNaokr

 

 

 

p.pu. EaI naanaa maharajaaMcao jaIvana cair~

 

Aaplyaa yaa Baart BaUmaImaQyao janma GaoNyaasaazI sauwa pUva-janmaacao ApUva- Asao puNya Asaavao laagato. tovhaca yaa BaUmaIt maaNaUsa janma Gaotao. hI BaUmaI saMtaMcaI BaUmaI Aaho. Anaok ?YaI maunaIMnaI dIGa- ASaI tpScayaa- kolaI tI yaa doSaatIla piva~ naVaMcyaakazI ‚ inaja-na ASaa igarIkMdrat ‚ %yaaMcyaa vaastvyaanao ‚ satt pirEamaanao ‚ AnauYzanaanao ‚ AKMD  Bagavad\Ba>IWaro %yaaMnaI p`%yaxa BagavaMtacao dSa-na p`aPt kolao. AaiNa Aaplyaa saMgatItIla AnaokaMnaa Ba>Imaaga- saulaBa k$na idlaa Aaho.

saMt AanaMdacao sqaL a saMt sauKica kovaL a naanaa saMtaoYaacao mauL a to ho saMt a (EaI dasabaaoQa d. 1 sa. 5 AaovaI 16 )ASaa Sabdat saMtMacao vaNa-na  EaI samaqa- ramadasa svaamaIMnaI kolao Aaho.  Ba>I AaiNa p`omaacaa AKMD Jara k$Naava%sala ‚ savaa-Mcao pap dUr krNaaro sad\gau$ naanaamaharaja Aata AsaM#ya d<aBa>aMcyaa )dyasqaanaI  ivarajamaana Jaalaolao idsat Aahot. p.pU naanaamaharajaaMcyaa p`%yaxa sahvaasaat ‚ sa%saMgaat jyaaMnaI Aaplao AayauYyaatIla xaNa Gaalavalao‚ %yaaMnaa %yaa xaNaacaa AanaMd AayauYyaBar purNaara Aaho. %yaa naanaamaharajaaMcyaa AMgaI  AsaNaaro sad\gauNa Bai> ‚ AKMDnaamaacao saamaqya- ‚ sad\gau$kRpa %yaaMnaa ho ksao laaBalao  ho %yaaMcyaa cair~acyaa AaQaaro laoKnap`pMcyaaWaro Aaplyaalaa pahayacao Aaho. EaImad\Bagavad\gaItocyaa dusar\yaa AQyaayaat Ajau-naanao BagavaMtaMnaa ivacaarlao ‚ ‘isqatp`&sya ka BaaYaa samaaiQastsya koSava a isqatQaI: ikM p`BaaYaot ikmaaisat va`jaot ikma\ aa2aa54aa prmaa%myaacyaa izkaNaI jyaaMcaI bauwI isqar JaalaI Aaho ASaa Ba>aMcaI laxaNao kaoNatI ? tao ksaa baaolatao ?ksaa basatao ‚  ksaa caalatao  ? ]<aradaKla BagavaMt mhNatat‚ ‘du:KacaI p`aPtI JaalaI Asata jyaacyaa manaat ]Woga ]%pnna haot naahI AaiNa sauKacaI p`aPtI JaalaI Asata jyaacyaa manaat hI sauKacaI isqatI ASaIca rhavaI Asaa ivacaar sauwa caukunahI yaot naahI ‚ jyaanao raga‚ Baya ‚ k`aoQa yaa

ivakaraMvar jaya p`aPt kolaa Aaho %yaalaa isqatp`& mhNatat.’

EaI Ajau-naacyaa p`Snaacyaa ]<arat BagavaMtanaI isqatp`&acaI jaI laxaNao saaMigatlaI tI sava- laxaNao p.pU. naanaaMcyaa izkaNaI idsaUna yaotat. “  EaI maat-MD maihmaa  ” yaa  %yaaMcyaa varIla cair~a%mak p`asaaidk ga`qaaMcyaa AaQaaro AaiNa p`%yaxa %yaaMcyaa sahvaasaat jao haoto %yaa AsaM#ya Ba>aMnaa yaacaI p`icatI inaiScatca AalaI Asaola. naanaa vaoYa naanaa AaEama a savaa-Mcao mauL gaRhsqaaEama a jaoqao pavatI ivaEaamaa ~Olaao@yavaasaI aa (dasabaaoQa d.14 sa. 7 AaovaI 1) traNao yaa [MdurjavaLcyaa CaoTyaa gaavaI EaI d<aBa> p.pU. vaasaudovaanaMd sarsvatI yaaMcao Anaug`aiht

vaodSaas~saMpnna ASaI EaI SaMkrSaas~I AaiNa saaO. laxmaImaata yaaMcyaa paoTI p.pU. naanaaMnaI naagapMcamaIcyaa idvaSaI janma Gaotlaa. tao saMPaUNa- GaraNyaacaa AaiNa AsaM#ya d<aBa>aMcaa ]war krNyaacyaa hotUnaoca. savaa-Mcyaa p`maaNaoca naanaaMcaa saMsaar sau$ Jaalaa. (Sako 1836) %yaaMcyaa ivavaahanaMtr  2 vaYaa-MnaIca maata ‚ ip%yaacaa ivayaaoga %yaaMnaa sahna kravaa laagalaa. p.pU. naanaa AaiNa %yaaMcyaa p%naI saaO mhaLsaabaa[- yaaMcyaa paoTI SaMkr yaa pu~anao janma Gaotlaa. daona vaYaa-cyaa maulaalaa naanaaMcyaa hvaalaIk$na mhaLsaabaa[- inavat-lyaa. %yaanaMtr dusara ivavaah ‚kusauma yaa maulaIcaa janma  dusar\yaa p%naIcao inaQana . yaa sava- sauK du:Kacyaa  GaTnaaMcaa pirNaama mhNaUna naanaaMcyaa Ba>ImaQyao kQaIhI Aalaa naahI. daonhI maulaaMcaa saaMBaaL ‚  QaakTyaa BaavaaMcao iSaxaNa

hI sava- jabaabadarI naanaa tovaZyaaca Aa%maIyatonao krIt haoto. sakaLI saaDotIna vaajata ]zNao ‚ BaUpaLI gaaNao ‚ kakDartI ‚ EaI d<aacaa AiBaYaok ‚ naOvaoV ‚ i~kaL saMQyaa ‚  gaaya~I jap ‚ k$Naai~pdI yaa savaa-maQyao p`apMicak  jabaabadar\yaaMmauLo kuzlaIhI ADcaNa  inamaa-Na JaalaI naahI.

  

     

pirkQaIhI naa raoYaanao  a naa AadLNao  naa maarNao a

                                                             sava- saaosaaoina p`omaLpNao a vaaZivat haoto maulao daonhI aa

                                                                            ( maat-MDmaihmaa AaovaI 56 AQyaaya 4 ) 

 

sava-saaQaarNa  maaNasaacyaa izkaNaI ASaa p`karcao ica<aacao sqaOya- idsaUna yaot naahI. doh bauwIcyaa p`abalyaamauLo AhMta‚ mamata ‚ ivaYayasauK  yaamauLo Asao sqaOya- Aaplyaa AnauBavaalaa yaot naahI. pNa  ‘ yaVd Aacarit EaoYz: ’yaa p`maaNao saMtacyaa cair~atUna saaQakanao hoca iSakayacao Asato. isqatp`&acaI sava- laxaNao naanaaMcyaa cair~atUna Aaplyaalaa idsaUna yaotat. ivastaracyaa Bayaastva f> ekca laxaNa yaoqao idlao Aaho. ‘ eosaa hirK‚Saaok rihtu a jaao Aa%ma baaoQaBairtu a tao jaaNa paM p`&ayau>u a QanauQa-ra aa’ (&a.2/300)EaI &anaoSvar maharaja puZo eka AaovaIt mhNtat. doKo AKMiDt p`sannata aa AaiQa jaoqa ica<aa a toqa irMgaNao naahI samasta a saMsaar du:K aa ( &a.2/ 300 ) AKMD p`sannata AsaNaar\yaa naanaaMcyaa izkaNaI saMsaar du:K xaNamaa~hI rahNao Sa@ya naahI.   

   ASaI isqatp`&acaI laxaNao p.pU. naanaaMcyaa  izkaNaI kSaI AalaI ?  kaoNa%yaa p`karcaI saaQanaa %yaaMnaI kolaI  ?   ho doiKla yaoqao pahNao Aga%yaacao zrola. EaImad\  vaasaudovaanaMd sarsvatI maharajaaMcaa vardhst naanaaMcao ipta EaI SaMkrSaas~I yaaMnaa laaBalaa haotaca . 5‚6 vaYaa-cyaa vayaat AsataMnaa %yaaMnaa naanaaMcaa sa%saMga laaBalaa haota. Aaplyaa izkaNacaI Ba>I dRZ haoNyaacyaa dRYTInao vaiDlaaMnaI Aaplyaavar Anaug`ah kravaa ASaI naanaaMcaI tIva` [cCa haotI. kQaI BaoTola gau$raja a kQaI inamaola )dyajvaaL a kQaI vaYao-la maoGaSyaamala a saMtPt icaMtI AKMDpNao aa  (maat-MDmaihmaa A.2AaovaI 44 ) ASaI sad\gau$ BaoTIcaI tLmaL %yaaMcyaa izkaNaI inamaa-Na JaalaI . tulaa Anaug`ah doNyaacaI malaa Aa&a naahI. Asao vaiDlaaMnaI saaMgataca naanaaMnaI GarIca AKMD EaI gau$cair~ saPtah sau$ kolao. satt 7 saPtah AnauYzanao kolao tovha p`%yaxa p.pU  vaasaudovaanaMd sarsvatI maharaja p`gaT Jaalao. va %yaaMcyaa kDUna  maM~dIxaa  GaotlaI. svat:  QaRva haoNyaacaa p`ya%na saaQakanao krayacaa Asatao. mhNajao Anaukula vaoL AalaI kI p`%yaxa naard yao}na Qa`uvaaMnaa Anaug`ah dotat. %yaap`maaNaoca saaQanaa AnauYzana p`Krtonao kolaI trca EaI sad\gau$Mcaa Anaug`ah haotao. %yaasaazI gau$Mcaa SaaoQa GaoNyaacaI AavaSyakta naahI. sad\gau$  BaoTIcaI tLmaL laxaat Gao}naca sad\gau$ svat: iSaYyaacaa SaaoQa Gaot yaotat. ho naanaaMnaI Aaplyaalaa daKvaUna idlao. 

 

kayaa  hI pMZrI a Aa%maa ha iva{la a naaMdtao kovaL paMDUrMga aa’  yaa ABaMgaap`maaNaoca SarIr mhNajao xao~ AaiNa yaa xao~acao &ana jyaalaa haoto tao xao~& samajaavaa ‚ Asao gaItocyaa 13vyaa

AQyaayaat  EaIkRYNa Bagavaana saaMgatat. AaplyaatIla dohaiBamaana $pI  baaQaa dUr krNyaasaazIca ha AQyaaya saaMigatlaa Aaho. yaaca AQyaayaat &anaI Ba>acaI 20 laxaNao 7vyaa SlaaokapasaUna 11vyaa pya-Mt saaMigatlaI Aahot. Amaaina%vamadimBa%vamaihMsaa xaaintraja-vama\ a Aacaayaao-pasanama\ SaaOcaM sqaOya-maa%maivainag`ah:aa13 /7aa maana sanmaanaacaI Apoxaa dohbauwIcyaa p`abalyaamauLo inamaa-Na haoto. pNa jyaaMcyaa izkaNaI gau$kRponao dohbauwI xaINa JaalaI AaiNa Aa%mabauwI jaagaRt JaalaI ASaa naanaaMcyaa izkaNaI imaqyaa dohaiBamaana Asaolaca ksaa  ?

caatuya- lapvaI a mah%va hrvaI a ipsaopNa imarvaI a AavaDInao aa ’ (&a. 13/192) maI maaoza Aaho  ‚ &anaI Aaho ‚EaoYz Aaho ha Baava naanaaMcyaa  izkaNaI kQaIca navhta. savaa-MSaI  to p`omaanao ‚ Aa%maIyatonao vaagaayacao. ja$r pDlaI toqao vaoLaovaoLI maaga-dSa-na krayacao. to svat: AmaanaI haoto‚ pNa dusar\yaaMnaa maa~ maana doNaaro haoto. karNa SarIraSaI ekta %yaaMnaI kQaIca maanalaI naahI.

dMBa mhNajao ZaoMgaIpNaa ‚idKa}pNaa. AatUna ek AsaNao va va$na laaokaMsaazI vaogaLo daKivaNao yaalaa dMBa mhNatat. p.pU.naanaMacyaa izkaNaI prmaoSvaracao AKMD AnausaMQaana ‚sad\gau$

carNaaMcaa Qyaasa ‚ gau$kRpocaI p`icatI pdaopdI pahNyaasa imaLto. mhNaUna AdimBa%vama\ ha gauNa doKIla %yaaMcyaa cair~at idsaUna yaotao.

EaI sad\gau$ kRpocaI p`aPtI AaiNa Anauga`h naanaaMnaa gau$cair~acyaa satt 7saPtahanaMtr saukNaar\yaa AMkuravar AmaRtaca vaYaa-va vhavaa tsao Gar basalyaa JaalaI. ‘rama hmaara jap kro a hma baOzo Aarama aa’ ASaa p`karcaI ]%kT gau$ Ba>I %yaaMnaa laaBalaI haotI. EaI gaItocyaa AQyaaya 13 Slaaok 7 maQyao &anaI Ba>Icyaa  20 carNaat Aacaayaao-pasanaa ho ek laxaNa saaMigatlao

Aaho. %yaacaa p`%yaya naanaaMcyaa cair~atUna vaarMvaar yaot Asatao. ‘kaL Sauiw i~kaLI a jaIvadSaa QaUPajaaLI a &anaidpo AaovaaLI a inarMtr aa’ (&a.A. 13Aao. 389)jaIvadSaocaa QaUp  

jaaLUna AYTaOp`hr p.pU. naanaa &anaacyaa idvyaanao EaI sad\gau$ carNaaMnaa AaovaaiLt Asat. ‘gau$ xao~ gau$ dovata a gau$ maata gau$ ipta jaao gau$ saovao praOta a maagau- naoNao aa’ (&a 13.446 ASaa p`karcaI gau$ inaYza %yaaMcyaa zayaI phayalaa imaLto. BagavaMtacyaa kRponaoca malaa %yaa gau$t%vaacaa AnauBava haot Aaho. ha Baava %yaaMcyaa izkaNaI haota. Aaplaa saMbaMQa kovaL BagavaMtaSaIca Aaho. %yaa iSavaaya [traMSaI Aijabaat naahI. ASaa p`karcaI gaIta A. 13 Slaaok 10 maQyao saaMigatlaolao AvyaaiBacaairNaINaI Ba>Icao laxaNa p.pU .naanaaMcyaa izkaNaI p`kT Jaalaolao idsato.

 isannaaor javaL Anausayaa maatocyaa dSa-naasaazI jaat AsataMnaa ]nhamauLo saaobatcaI Ba> maMDLI qakUna gailatgaa~ JaalaI. tovha dSa-naalaa laokro AalaI a ]nhanao EamalaI vyaakuLlaI ‚Anasauyaa mania kLvaLlaI a p`%yaxa maata va%sala aa EaI maat-MDmaihmaa A.16 Aao.51 naanaaMcaa AiQakar ‚ gau$Ba>I pahUna p`%yaxa Anausauyaamaatonao savaa-Mnaa Baaojana do}na tRPt kolao. AnanyaaiEapntyantao maama\ yao jana: pyau-pasato a toYaaM ina%yaaiBayau>aMnaa yaaogaxaomaM vaahamyahma\ aa gaIta  (A.9/ 22).

AMt-baa( Sauiwcao naava SaaOca Aaho. &anaI Ba>acao ho laxaNa p.pU. naanaaMcyaa izkaNaI idsaUna yaoto. mhNao Sauica%va gaa eosao a jayaapaSaI idsao M a AaMga mana kapuracao aa ( &a.13 /462)

sauya- jasaa baahor tojasvaI Asatao. tsao AMt-baa( Sauica%va %yaaMcyaa izkaNaI haoto. paNaI AaiNa maatI SarIracaI SauwI haoto. AaiNa dyaa‚ xamaa‚ ]darta yaaMnaI AMt:krNa SauwI haot Asato. ho sava- gauNa %yaaMcyaa zayaI Aahotca.

 s qaOya-ma\  mhNajao isqarta ‚ ivacalaIt na haoNao. Aaplyaa QyaoyaapasaUna ‚ Bagavad\icaMtnaapasaUna mana kQaIhI ivacailat hao} na doNao.  [Mdurcyaa EaImaMt tukaojaIrava yaaMcao mana maQaunaca ASaaMt ‚  AMgaI k`aoQa  ‚ dah yau> haot Asao. SaovaTI ]pcaar mhNauna %yaaMcyaa Aaga`hastva naanaa rajavaaDyaat  rhaNyaasa gaolao. EaI d<a malaa rajaivalaasaI paSaamaQyao ADkvau  phat Aaho. Asao naanaaMcyaa manaat vaaTu laagalao. EaImaMtacyaa p`kRtIt sauQaar haot haota pNa ‘ koQavaa pahIna d<a raNaa  ’ ASaI tLmaL naanaaMcyaa izkaNaI haotI. d<a saovaot AMtr pDlyaamauLo mana vyaakuL haot haoto. ‘na baaolata AiQak icaMtnaI a d<a naamaat sada rMgauina a EaI naanaa gau$ naanaa idsatI maaOnaI a p`sanna hasya fulaivat sada aa’ ( EaI maat-MDmaihmaa A .14 Aao .105

&anaI Ba>acaI  jaI 20 laxaNao BagavaMtanaI 13 vyaa  AQyaayaat Ajau-naaMnaa saaMigatlaI tI sava-cyaa sava- naanaaMcyaa izkaNaI idsaUna yaotat. EaI eknaaqaI Baagavat\ ‚EaImad\ Baagavat\  ASaa iktItrI Qama-ga`MqaatUna sat\iXaYyaacaI laxaNao‚ Aa%mapu$YaacaI laxaNao ‚&anaI pu$YaacaI laxaNao ‚ASaI jaovaZI mhNauna  dOvaI saMpdocaI laxaNao naanaaMcyaa $panao Aaplyaa samaaor Aahot %yaa savaa-Mcao caalato baaolato sva$p mhNajao Aaplao naanaa. ‘mhNaaonaI sad\gau$pUNa-pNao a dovaahUna AiQak kaoizgauNao a jayaaisa vaiNa-taM BaaMDNao a vaodSaas~I laagalaI aa’ (dasabaaoQa  5/3/45)

EaI naanaa maharajaaMcyaa saar#yaa qaaor sa%pu$Yaacao vaNa-na SabdaMcyaa maaQyamaatUna iktIhI krNyaacaa p`ya%na kolaa trI SaovaTI evaZoca mhNaavao laagato kI ‘AMt-isqaiticayaa KuNaa AMt-inaYz jaaNatI aa’ AMt-inaYz hao}naca‚ Ananya Baavaanao %yaaMcao iSaYya%va p%k$na %yaaMcyaa kRpocaI yaacanaa k$na sad\gau$Mnaa Aaplaosao kravao tovhaca %yaaMcao sva$p Aaplyaalaa samajau Sakola.

 

<<<<<§§§>>>>>